Declension table of ?upasamāhita

Deva

MasculineSingularDualPlural
Nominativeupasamāhitaḥ upasamāhitau upasamāhitāḥ
Vocativeupasamāhita upasamāhitau upasamāhitāḥ
Accusativeupasamāhitam upasamāhitau upasamāhitān
Instrumentalupasamāhitena upasamāhitābhyām upasamāhitaiḥ upasamāhitebhiḥ
Dativeupasamāhitāya upasamāhitābhyām upasamāhitebhyaḥ
Ablativeupasamāhitāt upasamāhitābhyām upasamāhitebhyaḥ
Genitiveupasamāhitasya upasamāhitayoḥ upasamāhitānām
Locativeupasamāhite upasamāhitayoḥ upasamāhiteṣu

Compound upasamāhita -

Adverb -upasamāhitam -upasamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria