Declension table of ?upasamādhāna

Deva

NeuterSingularDualPlural
Nominativeupasamādhānam upasamādhāne upasamādhānāni
Vocativeupasamādhāna upasamādhāne upasamādhānāni
Accusativeupasamādhānam upasamādhāne upasamādhānāni
Instrumentalupasamādhānena upasamādhānābhyām upasamādhānaiḥ
Dativeupasamādhānāya upasamādhānābhyām upasamādhānebhyaḥ
Ablativeupasamādhānāt upasamādhānābhyām upasamādhānebhyaḥ
Genitiveupasamādhānasya upasamādhānayoḥ upasamādhānānām
Locativeupasamādhāne upasamādhānayoḥ upasamādhāneṣu

Compound upasamādhāna -

Adverb -upasamādhānam -upasamādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria