Declension table of ?upasakta

Deva

NeuterSingularDualPlural
Nominativeupasaktam upasakte upasaktāni
Vocativeupasakta upasakte upasaktāni
Accusativeupasaktam upasakte upasaktāni
Instrumentalupasaktena upasaktābhyām upasaktaiḥ
Dativeupasaktāya upasaktābhyām upasaktebhyaḥ
Ablativeupasaktāt upasaktābhyām upasaktebhyaḥ
Genitiveupasaktasya upasaktayoḥ upasaktānām
Locativeupasakte upasaktayoḥ upasakteṣu

Compound upasakta -

Adverb -upasaktam -upasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria