Declension table of upasakta

Deva

MasculineSingularDualPlural
Nominativeupasaktaḥ upasaktau upasaktāḥ
Vocativeupasakta upasaktau upasaktāḥ
Accusativeupasaktam upasaktau upasaktān
Instrumentalupasaktena upasaktābhyām upasaktaiḥ
Dativeupasaktāya upasaktābhyām upasaktebhyaḥ
Ablativeupasaktāt upasaktābhyām upasaktebhyaḥ
Genitiveupasaktasya upasaktayoḥ upasaktānām
Locativeupasakte upasaktayoḥ upasakteṣu

Compound upasakta -

Adverb -upasaktam -upasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria