Declension table of ?upasadana

Deva

NeuterSingularDualPlural
Nominativeupasadanam upasadane upasadanāni
Vocativeupasadana upasadane upasadanāni
Accusativeupasadanam upasadane upasadanāni
Instrumentalupasadanena upasadanābhyām upasadanaiḥ
Dativeupasadanāya upasadanābhyām upasadanebhyaḥ
Ablativeupasadanāt upasadanābhyām upasadanebhyaḥ
Genitiveupasadanasya upasadanayoḥ upasadanānām
Locativeupasadane upasadanayoḥ upasadaneṣu

Compound upasadana -

Adverb -upasadanam -upasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria