Declension table of ?upasada

Deva

NeuterSingularDualPlural
Nominativeupasadam upasade upasadāni
Vocativeupasada upasade upasadāni
Accusativeupasadam upasade upasadāni
Instrumentalupasadena upasadābhyām upasadaiḥ
Dativeupasadāya upasadābhyām upasadebhyaḥ
Ablativeupasadāt upasadābhyām upasadebhyaḥ
Genitiveupasadasya upasadayoḥ upasadānām
Locativeupasade upasadayoḥ upasadeṣu

Compound upasada -

Adverb -upasadam -upasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria