Declension table of ?upasada

Deva

MasculineSingularDualPlural
Nominativeupasadaḥ upasadau upasadāḥ
Vocativeupasada upasadau upasadāḥ
Accusativeupasadam upasadau upasadān
Instrumentalupasadena upasadābhyām upasadaiḥ upasadebhiḥ
Dativeupasadāya upasadābhyām upasadebhyaḥ
Ablativeupasadāt upasadābhyām upasadebhyaḥ
Genitiveupasadasya upasadayoḥ upasadānām
Locativeupasade upasadayoḥ upasadeṣu

Compound upasada -

Adverb -upasadam -upasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria