Declension table of ?upasāntvitā

Deva

FeminineSingularDualPlural
Nominativeupasāntvitā upasāntvite upasāntvitāḥ
Vocativeupasāntvite upasāntvite upasāntvitāḥ
Accusativeupasāntvitām upasāntvite upasāntvitāḥ
Instrumentalupasāntvitayā upasāntvitābhyām upasāntvitābhiḥ
Dativeupasāntvitāyai upasāntvitābhyām upasāntvitābhyaḥ
Ablativeupasāntvitāyāḥ upasāntvitābhyām upasāntvitābhyaḥ
Genitiveupasāntvitāyāḥ upasāntvitayoḥ upasāntvitānām
Locativeupasāntvitāyām upasāntvitayoḥ upasāntvitāsu

Adverb -upasāntvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria