Declension table of ?upasāntvita

Deva

NeuterSingularDualPlural
Nominativeupasāntvitam upasāntvite upasāntvitāni
Vocativeupasāntvita upasāntvite upasāntvitāni
Accusativeupasāntvitam upasāntvite upasāntvitāni
Instrumentalupasāntvitena upasāntvitābhyām upasāntvitaiḥ
Dativeupasāntvitāya upasāntvitābhyām upasāntvitebhyaḥ
Ablativeupasāntvitāt upasāntvitābhyām upasāntvitebhyaḥ
Genitiveupasāntvitasya upasāntvitayoḥ upasāntvitānām
Locativeupasāntvite upasāntvitayoḥ upasāntviteṣu

Compound upasāntvita -

Adverb -upasāntvitam -upasāntvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria