Declension table of upasāntvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasāntvitaḥ | upasāntvitau | upasāntvitāḥ |
Vocative | upasāntvita | upasāntvitau | upasāntvitāḥ |
Accusative | upasāntvitam | upasāntvitau | upasāntvitān |
Instrumental | upasāntvitena | upasāntvitābhyām | upasāntvitaiḥ |
Dative | upasāntvitāya | upasāntvitābhyām | upasāntvitebhyaḥ |
Ablative | upasāntvitāt | upasāntvitābhyām | upasāntvitebhyaḥ |
Genitive | upasāntvitasya | upasāntvitayoḥ | upasāntvitānām |
Locative | upasāntvite | upasāntvitayoḥ | upasāntviteṣu |