Declension table of ?upasāditā

Deva

FeminineSingularDualPlural
Nominativeupasāditā upasādite upasāditāḥ
Vocativeupasādite upasādite upasāditāḥ
Accusativeupasāditām upasādite upasāditāḥ
Instrumentalupasāditayā upasāditābhyām upasāditābhiḥ
Dativeupasāditāyai upasāditābhyām upasāditābhyaḥ
Ablativeupasāditāyāḥ upasāditābhyām upasāditābhyaḥ
Genitiveupasāditāyāḥ upasāditayoḥ upasāditānām
Locativeupasāditāyām upasāditayoḥ upasāditāsu

Adverb -upasāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria