Declension table of ?upasādita

Deva

NeuterSingularDualPlural
Nominativeupasāditam upasādite upasāditāni
Vocativeupasādita upasādite upasāditāni
Accusativeupasāditam upasādite upasāditāni
Instrumentalupasāditena upasāditābhyām upasāditaiḥ
Dativeupasāditāya upasāditābhyām upasāditebhyaḥ
Ablativeupasāditāt upasāditābhyām upasāditebhyaḥ
Genitiveupasāditasya upasāditayoḥ upasāditānām
Locativeupasādite upasāditayoḥ upasāditeṣu

Compound upasādita -

Adverb -upasāditam -upasāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria