Declension table of ?upasādana

Deva

NeuterSingularDualPlural
Nominativeupasādanam upasādane upasādanāni
Vocativeupasādana upasādane upasādanāni
Accusativeupasādanam upasādane upasādanāni
Instrumentalupasādanena upasādanābhyām upasādanaiḥ
Dativeupasādanāya upasādanābhyām upasādanebhyaḥ
Ablativeupasādanāt upasādanābhyām upasādanebhyaḥ
Genitiveupasādanasya upasādanayoḥ upasādanānām
Locativeupasādane upasādanayoḥ upasādaneṣu

Compound upasādana -

Adverb -upasādanam -upasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria