Declension table of ?upasaṃśliṣṭa

Deva

MasculineSingularDualPlural
Nominativeupasaṃśliṣṭaḥ upasaṃśliṣṭau upasaṃśliṣṭāḥ
Vocativeupasaṃśliṣṭa upasaṃśliṣṭau upasaṃśliṣṭāḥ
Accusativeupasaṃśliṣṭam upasaṃśliṣṭau upasaṃśliṣṭān
Instrumentalupasaṃśliṣṭena upasaṃśliṣṭābhyām upasaṃśliṣṭaiḥ upasaṃśliṣṭebhiḥ
Dativeupasaṃśliṣṭāya upasaṃśliṣṭābhyām upasaṃśliṣṭebhyaḥ
Ablativeupasaṃśliṣṭāt upasaṃśliṣṭābhyām upasaṃśliṣṭebhyaḥ
Genitiveupasaṃśliṣṭasya upasaṃśliṣṭayoḥ upasaṃśliṣṭānām
Locativeupasaṃśliṣṭe upasaṃśliṣṭayoḥ upasaṃśliṣṭeṣu

Compound upasaṃśliṣṭa -

Adverb -upasaṃśliṣṭam -upasaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria