Declension table of ?upasaṃyata

Deva

NeuterSingularDualPlural
Nominativeupasaṃyatam upasaṃyate upasaṃyatāni
Vocativeupasaṃyata upasaṃyate upasaṃyatāni
Accusativeupasaṃyatam upasaṃyate upasaṃyatāni
Instrumentalupasaṃyatena upasaṃyatābhyām upasaṃyataiḥ
Dativeupasaṃyatāya upasaṃyatābhyām upasaṃyatebhyaḥ
Ablativeupasaṃyatāt upasaṃyatābhyām upasaṃyatebhyaḥ
Genitiveupasaṃyatasya upasaṃyatayoḥ upasaṃyatānām
Locativeupasaṃyate upasaṃyatayoḥ upasaṃyateṣu

Compound upasaṃyata -

Adverb -upasaṃyatam -upasaṃyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria