Declension table of ?upasaṃyamana

Deva

NeuterSingularDualPlural
Nominativeupasaṃyamanam upasaṃyamane upasaṃyamanāni
Vocativeupasaṃyamana upasaṃyamane upasaṃyamanāni
Accusativeupasaṃyamanam upasaṃyamane upasaṃyamanāni
Instrumentalupasaṃyamanena upasaṃyamanābhyām upasaṃyamanaiḥ
Dativeupasaṃyamanāya upasaṃyamanābhyām upasaṃyamanebhyaḥ
Ablativeupasaṃyamanāt upasaṃyamanābhyām upasaṃyamanebhyaḥ
Genitiveupasaṃyamanasya upasaṃyamanayoḥ upasaṃyamanānām
Locativeupasaṃyamane upasaṃyamanayoḥ upasaṃyamaneṣu

Compound upasaṃyamana -

Adverb -upasaṃyamanam -upasaṃyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria