Declension table of ?upasaṃyama

Deva

MasculineSingularDualPlural
Nominativeupasaṃyamaḥ upasaṃyamau upasaṃyamāḥ
Vocativeupasaṃyama upasaṃyamau upasaṃyamāḥ
Accusativeupasaṃyamam upasaṃyamau upasaṃyamān
Instrumentalupasaṃyamena upasaṃyamābhyām upasaṃyamaiḥ upasaṃyamebhiḥ
Dativeupasaṃyamāya upasaṃyamābhyām upasaṃyamebhyaḥ
Ablativeupasaṃyamāt upasaṃyamābhyām upasaṃyamebhyaḥ
Genitiveupasaṃyamasya upasaṃyamayoḥ upasaṃyamānām
Locativeupasaṃyame upasaṃyamayoḥ upasaṃyameṣu

Compound upasaṃyama -

Adverb -upasaṃyamam -upasaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria