Declension table of upasaṃvītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃvītaḥ | upasaṃvītau | upasaṃvītāḥ |
Vocative | upasaṃvīta | upasaṃvītau | upasaṃvītāḥ |
Accusative | upasaṃvītam | upasaṃvītau | upasaṃvītān |
Instrumental | upasaṃvītena | upasaṃvītābhyām | upasaṃvītaiḥ |
Dative | upasaṃvītāya | upasaṃvītābhyām | upasaṃvītebhyaḥ |
Ablative | upasaṃvītāt | upasaṃvītābhyām | upasaṃvītebhyaḥ |
Genitive | upasaṃvītasya | upasaṃvītayoḥ | upasaṃvītānām |
Locative | upasaṃvīte | upasaṃvītayoḥ | upasaṃvīteṣu |