Declension table of upasaṃvādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃvādaḥ | upasaṃvādau | upasaṃvādāḥ |
Vocative | upasaṃvāda | upasaṃvādau | upasaṃvādāḥ |
Accusative | upasaṃvādam | upasaṃvādau | upasaṃvādān |
Instrumental | upasaṃvādena | upasaṃvādābhyām | upasaṃvādaiḥ |
Dative | upasaṃvādāya | upasaṃvādābhyām | upasaṃvādebhyaḥ |
Ablative | upasaṃvādāt | upasaṃvādābhyām | upasaṃvādebhyaḥ |
Genitive | upasaṃvādasya | upasaṃvādayoḥ | upasaṃvādānām |
Locative | upasaṃvāde | upasaṃvādayoḥ | upasaṃvādeṣu |