Declension table of upasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeupasaṃvādaḥ upasaṃvādau upasaṃvādāḥ
Vocativeupasaṃvāda upasaṃvādau upasaṃvādāḥ
Accusativeupasaṃvādam upasaṃvādau upasaṃvādān
Instrumentalupasaṃvādena upasaṃvādābhyām upasaṃvādaiḥ
Dativeupasaṃvādāya upasaṃvādābhyām upasaṃvādebhyaḥ
Ablativeupasaṃvādāt upasaṃvādābhyām upasaṃvādebhyaḥ
Genitiveupasaṃvādasya upasaṃvādayoḥ upasaṃvādānām
Locativeupasaṃvāde upasaṃvādayoḥ upasaṃvādeṣu

Compound upasaṃvāda -

Adverb -upasaṃvādam -upasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria