Declension table of ?upasaṃsthita

Deva

NeuterSingularDualPlural
Nominativeupasaṃsthitam upasaṃsthite upasaṃsthitāni
Vocativeupasaṃsthita upasaṃsthite upasaṃsthitāni
Accusativeupasaṃsthitam upasaṃsthite upasaṃsthitāni
Instrumentalupasaṃsthitena upasaṃsthitābhyām upasaṃsthitaiḥ
Dativeupasaṃsthitāya upasaṃsthitābhyām upasaṃsthitebhyaḥ
Ablativeupasaṃsthitāt upasaṃsthitābhyām upasaṃsthitebhyaḥ
Genitiveupasaṃsthitasya upasaṃsthitayoḥ upasaṃsthitānām
Locativeupasaṃsthite upasaṃsthitayoḥ upasaṃsthiteṣu

Compound upasaṃsthita -

Adverb -upasaṃsthitam -upasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria