Declension table of upasaṃsthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃsthitaḥ | upasaṃsthitau | upasaṃsthitāḥ |
Vocative | upasaṃsthita | upasaṃsthitau | upasaṃsthitāḥ |
Accusative | upasaṃsthitam | upasaṃsthitau | upasaṃsthitān |
Instrumental | upasaṃsthitena | upasaṃsthitābhyām | upasaṃsthitaiḥ |
Dative | upasaṃsthitāya | upasaṃsthitābhyām | upasaṃsthitebhyaḥ |
Ablative | upasaṃsthitāt | upasaṃsthitābhyām | upasaṃsthitebhyaḥ |
Genitive | upasaṃsthitasya | upasaṃsthitayoḥ | upasaṃsthitānām |
Locative | upasaṃsthite | upasaṃsthitayoḥ | upasaṃsthiteṣu |