Declension table of ?upasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeupasaṃskāraḥ upasaṃskārau upasaṃskārāḥ
Vocativeupasaṃskāra upasaṃskārau upasaṃskārāḥ
Accusativeupasaṃskāram upasaṃskārau upasaṃskārān
Instrumentalupasaṃskāreṇa upasaṃskārābhyām upasaṃskāraiḥ upasaṃskārebhiḥ
Dativeupasaṃskārāya upasaṃskārābhyām upasaṃskārebhyaḥ
Ablativeupasaṃskārāt upasaṃskārābhyām upasaṃskārebhyaḥ
Genitiveupasaṃskārasya upasaṃskārayoḥ upasaṃskārāṇām
Locativeupasaṃskāre upasaṃskārayoḥ upasaṃskāreṣu

Compound upasaṃskāra -

Adverb -upasaṃskāram -upasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria