Declension table of ?upasaṃskṛtā

Deva

FeminineSingularDualPlural
Nominativeupasaṃskṛtā upasaṃskṛte upasaṃskṛtāḥ
Vocativeupasaṃskṛte upasaṃskṛte upasaṃskṛtāḥ
Accusativeupasaṃskṛtām upasaṃskṛte upasaṃskṛtāḥ
Instrumentalupasaṃskṛtayā upasaṃskṛtābhyām upasaṃskṛtābhiḥ
Dativeupasaṃskṛtāyai upasaṃskṛtābhyām upasaṃskṛtābhyaḥ
Ablativeupasaṃskṛtāyāḥ upasaṃskṛtābhyām upasaṃskṛtābhyaḥ
Genitiveupasaṃskṛtāyāḥ upasaṃskṛtayoḥ upasaṃskṛtānām
Locativeupasaṃskṛtāyām upasaṃskṛtayoḥ upasaṃskṛtāsu

Adverb -upasaṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria