Declension table of upasaṃskṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃskṛtam | upasaṃskṛte | upasaṃskṛtāni |
Vocative | upasaṃskṛta | upasaṃskṛte | upasaṃskṛtāni |
Accusative | upasaṃskṛtam | upasaṃskṛte | upasaṃskṛtāni |
Instrumental | upasaṃskṛtena | upasaṃskṛtābhyām | upasaṃskṛtaiḥ |
Dative | upasaṃskṛtāya | upasaṃskṛtābhyām | upasaṃskṛtebhyaḥ |
Ablative | upasaṃskṛtāt | upasaṃskṛtābhyām | upasaṃskṛtebhyaḥ |
Genitive | upasaṃskṛtasya | upasaṃskṛtayoḥ | upasaṃskṛtānām |
Locative | upasaṃskṛte | upasaṃskṛtayoḥ | upasaṃskṛteṣu |