Declension table of upasaṃskṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃskṛtaḥ | upasaṃskṛtau | upasaṃskṛtāḥ |
Vocative | upasaṃskṛta | upasaṃskṛtau | upasaṃskṛtāḥ |
Accusative | upasaṃskṛtam | upasaṃskṛtau | upasaṃskṛtān |
Instrumental | upasaṃskṛtena | upasaṃskṛtābhyām | upasaṃskṛtaiḥ |
Dative | upasaṃskṛtāya | upasaṃskṛtābhyām | upasaṃskṛtebhyaḥ |
Ablative | upasaṃskṛtāt | upasaṃskṛtābhyām | upasaṃskṛtebhyaḥ |
Genitive | upasaṃskṛtasya | upasaṃskṛtayoḥ | upasaṃskṛtānām |
Locative | upasaṃskṛte | upasaṃskṛtayoḥ | upasaṃskṛteṣu |