Declension table of ?upasaṃskṛta

Deva

MasculineSingularDualPlural
Nominativeupasaṃskṛtaḥ upasaṃskṛtau upasaṃskṛtāḥ
Vocativeupasaṃskṛta upasaṃskṛtau upasaṃskṛtāḥ
Accusativeupasaṃskṛtam upasaṃskṛtau upasaṃskṛtān
Instrumentalupasaṃskṛtena upasaṃskṛtābhyām upasaṃskṛtaiḥ upasaṃskṛtebhiḥ
Dativeupasaṃskṛtāya upasaṃskṛtābhyām upasaṃskṛtebhyaḥ
Ablativeupasaṃskṛtāt upasaṃskṛtābhyām upasaṃskṛtebhyaḥ
Genitiveupasaṃskṛtasya upasaṃskṛtayoḥ upasaṃskṛtānām
Locativeupasaṃskṛte upasaṃskṛtayoḥ upasaṃskṛteṣu

Compound upasaṃskṛta -

Adverb -upasaṃskṛtam -upasaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria