Declension table of ?upasaṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeupasaṃsṛṣṭā upasaṃsṛṣṭe upasaṃsṛṣṭāḥ
Vocativeupasaṃsṛṣṭe upasaṃsṛṣṭe upasaṃsṛṣṭāḥ
Accusativeupasaṃsṛṣṭām upasaṃsṛṣṭe upasaṃsṛṣṭāḥ
Instrumentalupasaṃsṛṣṭayā upasaṃsṛṣṭābhyām upasaṃsṛṣṭābhiḥ
Dativeupasaṃsṛṣṭāyai upasaṃsṛṣṭābhyām upasaṃsṛṣṭābhyaḥ
Ablativeupasaṃsṛṣṭāyāḥ upasaṃsṛṣṭābhyām upasaṃsṛṣṭābhyaḥ
Genitiveupasaṃsṛṣṭāyāḥ upasaṃsṛṣṭayoḥ upasaṃsṛṣṭānām
Locativeupasaṃsṛṣṭāyām upasaṃsṛṣṭayoḥ upasaṃsṛṣṭāsu

Adverb -upasaṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria