Declension table of upasaṃroha

Deva

MasculineSingularDualPlural
Nominativeupasaṃrohaḥ upasaṃrohau upasaṃrohāḥ
Vocativeupasaṃroha upasaṃrohau upasaṃrohāḥ
Accusativeupasaṃroham upasaṃrohau upasaṃrohān
Instrumentalupasaṃroheṇa upasaṃrohābhyām upasaṃrohaiḥ
Dativeupasaṃrohāya upasaṃrohābhyām upasaṃrohebhyaḥ
Ablativeupasaṃrohāt upasaṃrohābhyām upasaṃrohebhyaḥ
Genitiveupasaṃrohasya upasaṃrohayoḥ upasaṃrohāṇām
Locativeupasaṃrohe upasaṃrohayoḥ upasaṃroheṣu

Compound upasaṃroha -

Adverb -upasaṃroham -upasaṃrohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria