Declension table of ?upasamprāptā

Deva

FeminineSingularDualPlural
Nominativeupasamprāptā upasamprāpte upasamprāptāḥ
Vocativeupasamprāpte upasamprāpte upasamprāptāḥ
Accusativeupasamprāptām upasamprāpte upasamprāptāḥ
Instrumentalupasamprāptayā upasamprāptābhyām upasamprāptābhiḥ
Dativeupasamprāptāyai upasamprāptābhyām upasamprāptābhyaḥ
Ablativeupasamprāptāyāḥ upasamprāptābhyām upasamprāptābhyaḥ
Genitiveupasamprāptāyāḥ upasamprāptayoḥ upasamprāptānām
Locativeupasamprāptāyām upasamprāptayoḥ upasamprāptāsu

Adverb -upasamprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria