Declension table of upasamprāptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasamprāptaḥ | upasamprāptau | upasamprāptāḥ |
Vocative | upasamprāpta | upasamprāptau | upasamprāptāḥ |
Accusative | upasamprāptam | upasamprāptau | upasamprāptān |
Instrumental | upasamprāptena | upasamprāptābhyām | upasamprāptaiḥ |
Dative | upasamprāptāya | upasamprāptābhyām | upasamprāptebhyaḥ |
Ablative | upasamprāptāt | upasamprāptābhyām | upasamprāptebhyaḥ |
Genitive | upasamprāptasya | upasamprāptayoḥ | upasamprāptānām |
Locative | upasamprāpte | upasamprāptayoḥ | upasamprāpteṣu |