Declension table of upasamprāpta

Deva

MasculineSingularDualPlural
Nominativeupasamprāptaḥ upasamprāptau upasamprāptāḥ
Vocativeupasamprāpta upasamprāptau upasamprāptāḥ
Accusativeupasamprāptam upasamprāptau upasamprāptān
Instrumentalupasamprāptena upasamprāptābhyām upasamprāptaiḥ
Dativeupasamprāptāya upasamprāptābhyām upasamprāptebhyaḥ
Ablativeupasamprāptāt upasamprāptābhyām upasamprāptebhyaḥ
Genitiveupasamprāptasya upasamprāptayoḥ upasamprāptānām
Locativeupasamprāpte upasamprāptayoḥ upasamprāpteṣu

Compound upasamprāpta -

Adverb -upasamprāptam -upasamprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria