Declension table of ?upasampatti

Deva

FeminineSingularDualPlural
Nominativeupasampattiḥ upasampattī upasampattayaḥ
Vocativeupasampatte upasampattī upasampattayaḥ
Accusativeupasampattim upasampattī upasampattīḥ
Instrumentalupasampattyā upasampattibhyām upasampattibhiḥ
Dativeupasampattyai upasampattaye upasampattibhyām upasampattibhyaḥ
Ablativeupasampattyāḥ upasampatteḥ upasampattibhyām upasampattibhyaḥ
Genitiveupasampattyāḥ upasampatteḥ upasampattyoḥ upasampattīnām
Locativeupasampattyām upasampattau upasampattyoḥ upasampattiṣu

Compound upasampatti -

Adverb -upasampatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria