Declension table of upasampadā

Deva

FeminineSingularDualPlural
Nominativeupasampadā upasampade upasampadāḥ
Vocativeupasampade upasampade upasampadāḥ
Accusativeupasampadām upasampade upasampadāḥ
Instrumentalupasampadayā upasampadābhyām upasampadābhiḥ
Dativeupasampadāyai upasampadābhyām upasampadābhyaḥ
Ablativeupasampadāyāḥ upasampadābhyām upasampadābhyaḥ
Genitiveupasampadāyāḥ upasampadayoḥ upasampadānām
Locativeupasampadāyām upasampadayoḥ upasampadāsu

Adverb -upasampadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria