Declension table of ?upasampādana

Deva

NeuterSingularDualPlural
Nominativeupasampādanam upasampādane upasampādanāni
Vocativeupasampādana upasampādane upasampādanāni
Accusativeupasampādanam upasampādane upasampādanāni
Instrumentalupasampādanena upasampādanābhyām upasampādanaiḥ
Dativeupasampādanāya upasampādanābhyām upasampādanebhyaḥ
Ablativeupasampādanāt upasampādanābhyām upasampādanebhyaḥ
Genitiveupasampādanasya upasampādanayoḥ upasampādanānām
Locativeupasampādane upasampādanayoḥ upasampādaneṣu

Compound upasampādana -

Adverb -upasampādanam -upasampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria