Declension table of upasampādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasampādanam | upasampādane | upasampādanāni |
Vocative | upasampādana | upasampādane | upasampādanāni |
Accusative | upasampādanam | upasampādane | upasampādanāni |
Instrumental | upasampādanena | upasampādanābhyām | upasampādanaiḥ |
Dative | upasampādanāya | upasampādanābhyām | upasampādanebhyaḥ |
Ablative | upasampādanāt | upasampādanābhyām | upasampādanebhyaḥ |
Genitive | upasampādanasya | upasampādanayoḥ | upasampādanānām |
Locative | upasampādane | upasampādanayoḥ | upasampādaneṣu |