Declension table of ?upasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativeupasaṅkrāntiḥ upasaṅkrāntī upasaṅkrāntayaḥ
Vocativeupasaṅkrānte upasaṅkrāntī upasaṅkrāntayaḥ
Accusativeupasaṅkrāntim upasaṅkrāntī upasaṅkrāntīḥ
Instrumentalupasaṅkrāntyā upasaṅkrāntibhyām upasaṅkrāntibhiḥ
Dativeupasaṅkrāntyai upasaṅkrāntaye upasaṅkrāntibhyām upasaṅkrāntibhyaḥ
Ablativeupasaṅkrāntyāḥ upasaṅkrānteḥ upasaṅkrāntibhyām upasaṅkrāntibhyaḥ
Genitiveupasaṅkrāntyāḥ upasaṅkrānteḥ upasaṅkrāntyoḥ upasaṅkrāntīnām
Locativeupasaṅkrāntyām upasaṅkrāntau upasaṅkrāntyoḥ upasaṅkrāntiṣu

Compound upasaṅkrānti -

Adverb -upasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria