Declension table of upasaṅkrāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅkrāntam | upasaṅkrānte | upasaṅkrāntāni |
Vocative | upasaṅkrānta | upasaṅkrānte | upasaṅkrāntāni |
Accusative | upasaṅkrāntam | upasaṅkrānte | upasaṅkrāntāni |
Instrumental | upasaṅkrāntena | upasaṅkrāntābhyām | upasaṅkrāntaiḥ |
Dative | upasaṅkrāntāya | upasaṅkrāntābhyām | upasaṅkrāntebhyaḥ |
Ablative | upasaṅkrāntāt | upasaṅkrāntābhyām | upasaṅkrāntebhyaḥ |
Genitive | upasaṅkrāntasya | upasaṅkrāntayoḥ | upasaṅkrāntānām |
Locative | upasaṅkrānte | upasaṅkrāntayoḥ | upasaṅkrānteṣu |