Declension table of ?upasaṅkrānta

Deva

MasculineSingularDualPlural
Nominativeupasaṅkrāntaḥ upasaṅkrāntau upasaṅkrāntāḥ
Vocativeupasaṅkrānta upasaṅkrāntau upasaṅkrāntāḥ
Accusativeupasaṅkrāntam upasaṅkrāntau upasaṅkrāntān
Instrumentalupasaṅkrāntena upasaṅkrāntābhyām upasaṅkrāntaiḥ upasaṅkrāntebhiḥ
Dativeupasaṅkrāntāya upasaṅkrāntābhyām upasaṅkrāntebhyaḥ
Ablativeupasaṅkrāntāt upasaṅkrāntābhyām upasaṅkrāntebhyaḥ
Genitiveupasaṅkrāntasya upasaṅkrāntayoḥ upasaṅkrāntānām
Locativeupasaṅkrānte upasaṅkrāntayoḥ upasaṅkrānteṣu

Compound upasaṅkrānta -

Adverb -upasaṅkrāntam -upasaṅkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria