Declension table of upasaṅkrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅkrāntaḥ | upasaṅkrāntau | upasaṅkrāntāḥ |
Vocative | upasaṅkrānta | upasaṅkrāntau | upasaṅkrāntāḥ |
Accusative | upasaṅkrāntam | upasaṅkrāntau | upasaṅkrāntān |
Instrumental | upasaṅkrāntena | upasaṅkrāntābhyām | upasaṅkrāntaiḥ |
Dative | upasaṅkrāntāya | upasaṅkrāntābhyām | upasaṅkrāntebhyaḥ |
Ablative | upasaṅkrāntāt | upasaṅkrāntābhyām | upasaṅkrāntebhyaḥ |
Genitive | upasaṅkrāntasya | upasaṅkrāntayoḥ | upasaṅkrāntānām |
Locative | upasaṅkrānte | upasaṅkrāntayoḥ | upasaṅkrānteṣu |