Declension table of upasaṅkṣepaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅkṣepaḥ | upasaṅkṣepau | upasaṅkṣepāḥ |
Vocative | upasaṅkṣepa | upasaṅkṣepau | upasaṅkṣepāḥ |
Accusative | upasaṅkṣepam | upasaṅkṣepau | upasaṅkṣepān |
Instrumental | upasaṅkṣepeṇa | upasaṅkṣepābhyām | upasaṅkṣepaiḥ |
Dative | upasaṅkṣepāya | upasaṅkṣepābhyām | upasaṅkṣepebhyaḥ |
Ablative | upasaṅkṣepāt | upasaṅkṣepābhyām | upasaṅkṣepebhyaḥ |
Genitive | upasaṅkṣepasya | upasaṅkṣepayoḥ | upasaṅkṣepāṇām |
Locative | upasaṅkṣepe | upasaṅkṣepayoḥ | upasaṅkṣepeṣu |