Declension table of ?upasaṅkḷptā

Deva

FeminineSingularDualPlural
Nominativeupasaṅkḷptā upasaṅkḷpte upasaṅkḷptāḥ
Vocativeupasaṅkḷpte upasaṅkḷpte upasaṅkḷptāḥ
Accusativeupasaṅkḷptām upasaṅkḷpte upasaṅkḷptāḥ
Instrumentalupasaṅkḷptayā upasaṅkḷptābhyām upasaṅkḷptābhiḥ
Dativeupasaṅkḷptāyai upasaṅkḷptābhyām upasaṅkḷptābhyaḥ
Ablativeupasaṅkḷptāyāḥ upasaṅkḷptābhyām upasaṅkḷptābhyaḥ
Genitiveupasaṅkḷptāyāḥ upasaṅkḷptayoḥ upasaṅkḷptānām
Locativeupasaṅkḷptāyām upasaṅkḷptayoḥ upasaṅkḷptāsu

Adverb -upasaṅkḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria