Declension table of ?upasaṅkḷpta

Deva

NeuterSingularDualPlural
Nominativeupasaṅkḷptam upasaṅkḷpte upasaṅkḷptāni
Vocativeupasaṅkḷpta upasaṅkḷpte upasaṅkḷptāni
Accusativeupasaṅkḷptam upasaṅkḷpte upasaṅkḷptāni
Instrumentalupasaṅkḷptena upasaṅkḷptābhyām upasaṅkḷptaiḥ
Dativeupasaṅkḷptāya upasaṅkḷptābhyām upasaṅkḷptebhyaḥ
Ablativeupasaṅkḷptāt upasaṅkḷptābhyām upasaṅkḷptebhyaḥ
Genitiveupasaṅkḷptasya upasaṅkḷptayoḥ upasaṅkḷptānām
Locativeupasaṅkḷpte upasaṅkḷptayoḥ upasaṅkḷpteṣu

Compound upasaṅkḷpta -

Adverb -upasaṅkḷptam -upasaṅkḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria