Declension table of ?upasañjāta

Deva

NeuterSingularDualPlural
Nominativeupasañjātam upasañjāte upasañjātāni
Vocativeupasañjāta upasañjāte upasañjātāni
Accusativeupasañjātam upasañjāte upasañjātāni
Instrumentalupasañjātena upasañjātābhyām upasañjātaiḥ
Dativeupasañjātāya upasañjātābhyām upasañjātebhyaḥ
Ablativeupasañjātāt upasañjātābhyām upasañjātebhyaḥ
Genitiveupasañjātasya upasañjātayoḥ upasañjātānām
Locativeupasañjāte upasañjātayoḥ upasañjāteṣu

Compound upasañjāta -

Adverb -upasañjātam -upasañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria