Declension table of ?upasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeupasaṃhitā upasaṃhite upasaṃhitāḥ
Vocativeupasaṃhite upasaṃhite upasaṃhitāḥ
Accusativeupasaṃhitām upasaṃhite upasaṃhitāḥ
Instrumentalupasaṃhitayā upasaṃhitābhyām upasaṃhitābhiḥ
Dativeupasaṃhitāyai upasaṃhitābhyām upasaṃhitābhyaḥ
Ablativeupasaṃhitāyāḥ upasaṃhitābhyām upasaṃhitābhyaḥ
Genitiveupasaṃhitāyāḥ upasaṃhitayoḥ upasaṃhitānām
Locativeupasaṃhitāyām upasaṃhitayoḥ upasaṃhitāsu

Adverb -upasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria