Declension table of ?upasaṃhita

Deva

NeuterSingularDualPlural
Nominativeupasaṃhitam upasaṃhite upasaṃhitāni
Vocativeupasaṃhita upasaṃhite upasaṃhitāni
Accusativeupasaṃhitam upasaṃhite upasaṃhitāni
Instrumentalupasaṃhitena upasaṃhitābhyām upasaṃhitaiḥ
Dativeupasaṃhitāya upasaṃhitābhyām upasaṃhitebhyaḥ
Ablativeupasaṃhitāt upasaṃhitābhyām upasaṃhitebhyaḥ
Genitiveupasaṃhitasya upasaṃhitayoḥ upasaṃhitānām
Locativeupasaṃhite upasaṃhitayoḥ upasaṃhiteṣu

Compound upasaṃhita -

Adverb -upasaṃhitam -upasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria