Declension table of upasaṃhita

Deva

MasculineSingularDualPlural
Nominativeupasaṃhitaḥ upasaṃhitau upasaṃhitāḥ
Vocativeupasaṃhita upasaṃhitau upasaṃhitāḥ
Accusativeupasaṃhitam upasaṃhitau upasaṃhitān
Instrumentalupasaṃhitena upasaṃhitābhyām upasaṃhitaiḥ
Dativeupasaṃhitāya upasaṃhitābhyām upasaṃhitebhyaḥ
Ablativeupasaṃhitāt upasaṃhitābhyām upasaṃhitebhyaḥ
Genitiveupasaṃhitasya upasaṃhitayoḥ upasaṃhitānām
Locativeupasaṃhite upasaṃhitayoḥ upasaṃhiteṣu

Compound upasaṃhita -

Adverb -upasaṃhitam -upasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria