Declension table of ?upasaṃhatā

Deva

FeminineSingularDualPlural
Nominativeupasaṃhatā upasaṃhate upasaṃhatāḥ
Vocativeupasaṃhate upasaṃhate upasaṃhatāḥ
Accusativeupasaṃhatām upasaṃhate upasaṃhatāḥ
Instrumentalupasaṃhatayā upasaṃhatābhyām upasaṃhatābhiḥ
Dativeupasaṃhatāyai upasaṃhatābhyām upasaṃhatābhyaḥ
Ablativeupasaṃhatāyāḥ upasaṃhatābhyām upasaṃhatābhyaḥ
Genitiveupasaṃhatāyāḥ upasaṃhatayoḥ upasaṃhatānām
Locativeupasaṃhatāyām upasaṃhatayoḥ upasaṃhatāsu

Adverb -upasaṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria