Declension table of ?upasaṃhata

Deva

MasculineSingularDualPlural
Nominativeupasaṃhataḥ upasaṃhatau upasaṃhatāḥ
Vocativeupasaṃhata upasaṃhatau upasaṃhatāḥ
Accusativeupasaṃhatam upasaṃhatau upasaṃhatān
Instrumentalupasaṃhatena upasaṃhatābhyām upasaṃhataiḥ upasaṃhatebhiḥ
Dativeupasaṃhatāya upasaṃhatābhyām upasaṃhatebhyaḥ
Ablativeupasaṃhatāt upasaṃhatābhyām upasaṃhatebhyaḥ
Genitiveupasaṃhatasya upasaṃhatayoḥ upasaṃhatānām
Locativeupasaṃhate upasaṃhatayoḥ upasaṃhateṣu

Compound upasaṃhata -

Adverb -upasaṃhatam -upasaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria