Declension table of upasaṃhāra

Deva

MasculineSingularDualPlural
Nominativeupasaṃhāraḥ upasaṃhārau upasaṃhārāḥ
Vocativeupasaṃhāra upasaṃhārau upasaṃhārāḥ
Accusativeupasaṃhāram upasaṃhārau upasaṃhārān
Instrumentalupasaṃhāreṇa upasaṃhārābhyām upasaṃhāraiḥ upasaṃhārebhiḥ
Dativeupasaṃhārāya upasaṃhārābhyām upasaṃhārebhyaḥ
Ablativeupasaṃhārāt upasaṃhārābhyām upasaṃhārebhyaḥ
Genitiveupasaṃhārasya upasaṃhārayoḥ upasaṃhārāṇām
Locativeupasaṃhāre upasaṃhārayoḥ upasaṃhāreṣu

Compound upasaṃhāra -

Adverb -upasaṃhāram -upasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria