Declension table of upasaṃhṛta

Deva

NeuterSingularDualPlural
Nominativeupasaṃhṛtam upasaṃhṛte upasaṃhṛtāni
Vocativeupasaṃhṛta upasaṃhṛte upasaṃhṛtāni
Accusativeupasaṃhṛtam upasaṃhṛte upasaṃhṛtāni
Instrumentalupasaṃhṛtena upasaṃhṛtābhyām upasaṃhṛtaiḥ
Dativeupasaṃhṛtāya upasaṃhṛtābhyām upasaṃhṛtebhyaḥ
Ablativeupasaṃhṛtāt upasaṃhṛtābhyām upasaṃhṛtebhyaḥ
Genitiveupasaṃhṛtasya upasaṃhṛtayoḥ upasaṃhṛtānām
Locativeupasaṃhṛte upasaṃhṛtayoḥ upasaṃhṛteṣu

Compound upasaṃhṛta -

Adverb -upasaṃhṛtam -upasaṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria