Declension table of upasaṃhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃhṛtaḥ | upasaṃhṛtau | upasaṃhṛtāḥ |
Vocative | upasaṃhṛta | upasaṃhṛtau | upasaṃhṛtāḥ |
Accusative | upasaṃhṛtam | upasaṃhṛtau | upasaṃhṛtān |
Instrumental | upasaṃhṛtena | upasaṃhṛtābhyām | upasaṃhṛtaiḥ |
Dative | upasaṃhṛtāya | upasaṃhṛtābhyām | upasaṃhṛtebhyaḥ |
Ablative | upasaṃhṛtāt | upasaṃhṛtābhyām | upasaṃhṛtebhyaḥ |
Genitive | upasaṃhṛtasya | upasaṃhṛtayoḥ | upasaṃhṛtānām |
Locative | upasaṃhṛte | upasaṃhṛtayoḥ | upasaṃhṛteṣu |