Declension table of upasaṃhṛta

Deva

MasculineSingularDualPlural
Nominativeupasaṃhṛtaḥ upasaṃhṛtau upasaṃhṛtāḥ
Vocativeupasaṃhṛta upasaṃhṛtau upasaṃhṛtāḥ
Accusativeupasaṃhṛtam upasaṃhṛtau upasaṃhṛtān
Instrumentalupasaṃhṛtena upasaṃhṛtābhyām upasaṃhṛtaiḥ upasaṃhṛtebhiḥ
Dativeupasaṃhṛtāya upasaṃhṛtābhyām upasaṃhṛtebhyaḥ
Ablativeupasaṃhṛtāt upasaṃhṛtābhyām upasaṃhṛtebhyaḥ
Genitiveupasaṃhṛtasya upasaṃhṛtayoḥ upasaṃhṛtānām
Locativeupasaṃhṛte upasaṃhṛtayoḥ upasaṃhṛteṣu

Compound upasaṃhṛta -

Adverb -upasaṃhṛtam -upasaṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria