Declension table of upasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeupasaṅgrahaḥ upasaṅgrahau upasaṅgrahāḥ
Vocativeupasaṅgraha upasaṅgrahau upasaṅgrahāḥ
Accusativeupasaṅgraham upasaṅgrahau upasaṅgrahān
Instrumentalupasaṅgraheṇa upasaṅgrahābhyām upasaṅgrahaiḥ upasaṅgrahebhiḥ
Dativeupasaṅgrahāya upasaṅgrahābhyām upasaṅgrahebhyaḥ
Ablativeupasaṅgrahāt upasaṅgrahābhyām upasaṅgrahebhyaḥ
Genitiveupasaṅgrahasya upasaṅgrahayoḥ upasaṅgrahāṇām
Locativeupasaṅgrahe upasaṅgrahayoḥ upasaṅgraheṣu

Compound upasaṅgraha -

Adverb -upasaṅgraham -upasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria