Declension table of ?upasaṅgrāhyā

Deva

FeminineSingularDualPlural
Nominativeupasaṅgrāhyā upasaṅgrāhye upasaṅgrāhyāḥ
Vocativeupasaṅgrāhye upasaṅgrāhye upasaṅgrāhyāḥ
Accusativeupasaṅgrāhyām upasaṅgrāhye upasaṅgrāhyāḥ
Instrumentalupasaṅgrāhyayā upasaṅgrāhyābhyām upasaṅgrāhyābhiḥ
Dativeupasaṅgrāhyāyai upasaṅgrāhyābhyām upasaṅgrāhyābhyaḥ
Ablativeupasaṅgrāhyāyāḥ upasaṅgrāhyābhyām upasaṅgrāhyābhyaḥ
Genitiveupasaṅgrāhyāyāḥ upasaṅgrāhyayoḥ upasaṅgrāhyāṇām
Locativeupasaṅgrāhyāyām upasaṅgrāhyayoḥ upasaṅgrāhyāsu

Adverb -upasaṅgrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria