Declension table of ?upasaṅgrāhya

Deva

NeuterSingularDualPlural
Nominativeupasaṅgrāhyam upasaṅgrāhye upasaṅgrāhyāṇi
Vocativeupasaṅgrāhya upasaṅgrāhye upasaṅgrāhyāṇi
Accusativeupasaṅgrāhyam upasaṅgrāhye upasaṅgrāhyāṇi
Instrumentalupasaṅgrāhyeṇa upasaṅgrāhyābhyām upasaṅgrāhyaiḥ
Dativeupasaṅgrāhyāya upasaṅgrāhyābhyām upasaṅgrāhyebhyaḥ
Ablativeupasaṅgrāhyāt upasaṅgrāhyābhyām upasaṅgrāhyebhyaḥ
Genitiveupasaṅgrāhyasya upasaṅgrāhyayoḥ upasaṅgrāhyāṇām
Locativeupasaṅgrāhye upasaṅgrāhyayoḥ upasaṅgrāhyeṣu

Compound upasaṅgrāhya -

Adverb -upasaṅgrāhyam -upasaṅgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria